B 245-15 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 245/15
Title: Mahābhārata
Dimensions: 25.5 x 13 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/173
Remarks: Karṇaparvan


Reel No. B 245-15 Inventory No. 31320

Title Māhābhārata

Remarks The text covered is part of Karṇaparva

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 13.0 cm

Folios 3

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbrevaition bhā. ka. rṇa. (in fol. 1), bhā. ka.(in fol. 2–3) and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/173

Manuscript Features

The MS contains some portion (some verses) of18th adhyāya of Karṇaparva.

The text starts with the beginning of the v. 41 of 18th adyāyaya and runs up to the end of the 18th adhyāya (Poona edition).

The text contains vv. 37.

According to the colophon of the MS, the entire text is the 27th adhyāya of karṇaparva. But the text contains some verses of 18th adhyāya of Karṇaparva.

The Karṇaparva of Mahābhārata is also known as Karṇavadhaparva.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

saṃjaya uvāca ||

dhṛṣṭadyumnaṃ tato rājan vārayāmāsa saṃyuge ||

yathā dṛptaṃ vane siṃhaṃ śarabho vārayed yudhi || 1 ||

niruddhaḥ pārṣatas tena gautamena balīyasā ||

padāt padaṃ vicalituṃ nāśakat<ref name="ftn1">na śakntoti</ref> (!) tatra bhārata || 2 ||

gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati ||

niveśuḥ (!) sarvabhūtāni kṣayaṃ prāptaṃ ca menire || 3 ||

tatrāvocanvimanaso rathinaḥ sādinas tathā ||

droṇasya nidhanān nūnaṃ saṃkruddho dripadāṃ (!) varaḥ || 4 || (fol. 1v1–5)

End

jīvitāntakaraṃ ghoraṃ visṛjat tvarayānvitaḥ ||

sa tenābhihato rājan mūrchāmāsu (!) samāviśat || 36 ||

dhvajayadṛṃ(‥)<ref name="ftn2">yaṣṭiṃ</ref> (!) ca sahasā śiśriye kaśmalāvṛtaḥ ||

apovāha raṇāt tūrṇaṃ (!) sārathīṃ rathinām varam ||

hārddikyaśarasaṃ taptaṃ niśvasantaṃ muhur muhuḥ ||

parājite tataḥ śūre drupadasyātmaje prabho || 37 ||

prādravat pāṇḍavī senā pīḍyamānā samaṃtataḥ || (fol. 3v4–9)

Colophon

iti śrīmahābhārate karṇaparvaṇi saptaviṃśo dhyāyaḥ || 27 || (fol. 3v9)

Microfilm Details

Reel No. B 245/15

Date of Filming 26-03-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 02-07-2007

Bibliography

Give bibiliography


<references/>